This is a sample video. To access the full content, please Login
No questions yet
609 visits
Outline:लिब्रे आफीस् काल्क इत्यस्य परिचयः क्याल्क इत्युक्ते किम्? एतस्य उपयोगः केन करणीय? क्याक्ल इत्यनेन किं साधयितुं शक्यते? स्प्रेडशीट, शीटस्, सेल्स विषये... मूलभूतवैशिष्ट्यानि - parts of main Calc window - Title & Menu Bar, Standard Toolbar, Formatting Toolbar, Formula Bar, Status Bar किं नाम कोशः (cell), पङ्क्तिः (row), स्तम्भः (column), नूतनसञ्चिकायाः निर्माणम्, एकस्मिन् कोशे विषयस्थापनम्, क्याल्क मध्ये सञ्चिकायाः रक्षणं (CSV अपि च अन्यप्रकारेण), उद्घाटनम्, पिधानम् च। Save as ods, csv, xls, xlsx and export to PDF
लिब्रे आफीस् काल्क इत्यस्य परिचयः क्याल्क इत्युक्ते किम्? एतस्य उपयोगः केन करणीय? क्याक्ल इत्यनेन किं साधयितुं शक्यते? स्प्रेडशीट, शीटस्, सेल्स विषये... मूलभूतवैशिष्ट्यानि - parts of main Calc window - Title & Menu Bar, Standard Toolbar, Formatting Toolbar, Formula Bar, Status Bar किं नाम कोशः (cell), पङ्क्तिः (row), स्तम्भः (column), नूतनसञ्चिकायाः निर्माणम्, एकस्मिन् कोशे विषयस्थापनम्, क्याल्क मध्ये सञ्चिकायाः रक्षणं (CSV अपि च अन्यप्रकारेण), उद्घाटनम्, पिधानम् च। Save as ods, csv, xls, xlsx and export to PDF
Show video info
Pre-requisite