Introduction to LibreOffice Calc - Sanskrit

609 visits



Outline:

लिब्रे आफीस् काल्क इत्यस्य परिचयः क्याल्क इत्युक्ते किम्? एतस्य उपयोगः केन करणीय? क्याक्ल इत्यनेन किं साधयितुं शक्यते? स्प्रेडशीट, शीटस्, सेल्स विषये... मूलभूतवैशिष्ट्यानि - parts of main Calc window - Title & Menu Bar, Standard Toolbar, Formatting Toolbar, Formula Bar, Status Bar किं नाम कोशः (cell), पङ्क्तिः (row), स्तम्भः (column), नूतनसञ्चिकायाः निर्माणम्, एकस्मिन् कोशे विषयस्थापनम्, क्याल्क मध्ये सञ्चिकायाः रक्षणं (CSV अपि च अन्यप्रकारेण), उद्घाटनम्, पिधानम् च। Save as ods, csv, xls, xlsx and export to PDF