This is a sample video. To access the full content, please Login
No questions yet
529 visits
Outline:दत्तांशानां (Data) प्रारूपणम्। सीमाः (Borders), वर्णः (Color), लेखानां प्रारूपणम्, कोशाकृत्याः वर्धनम्। लेखयुतानाम् अनेकपङ्क्तीनां सङ्ख्यानां, अक्षरविन्यासानाम्, कोशसीमानाम्, कोशपृष्टभूमीना च प्रारूपणम्। Automatic Wrapping अपि च manual breaks इत्येतेषाम् उपयोगः। कोशानां संयोजनम्, पङ्क्तयः स्तम्भाः, कोशानां संयोजने विद्यमानाः विषयाः। कोशस्यान्तः स्थातुं लेखस्य सङ्कोचः।
दत्तांशानां (Data) प्रारूपणम्। सीमाः (Borders), वर्णः (Color), लेखानां प्रारूपणम्, कोशाकृत्याः वर्धनम्। लेखयुतानाम् अनेकपङ्क्तीनां सङ्ख्यानां, अक्षरविन्यासानाम्, कोशसीमानाम्, कोशपृष्टभूमीना च प्रारूपणम्। Automatic Wrapping अपि च manual breaks इत्येतेषाम् उपयोगः। कोशानां संयोजनम्, पङ्क्तयः स्तम्भाः, कोशानां संयोजने विद्यमानाः विषयाः। कोशस्यान्तः स्थातुं लेखस्य सङ्कोचः।
Show video info
Pre-requisite