This is a sample video. To access the full content, please Login
No questions yet
509 visits
Outline: Ktouch इत्यस्य इच्छानुसारं परिवर्तनम्। नूतनं Lecture अपि च Keyboard इत्यस्य आरचना। उपयोक्ता अभ्यासार्थं नूतनाक्षरप्रदानेन नूतनं lecture आरचयति। नूतनं lecture इत्येतत् XML मध्ये रक्षणम्। नूतनस्य lecture इत्यस्य वीक्षणम्। नूतने lecture मध्ये अक्षराणां टङ्कनम्। उपयोक्ता अत्र वर्णसंयोजनमपि कर्तुं शक्नोति। विद्यमानकीलफलकस्य साहाय्येन कीलफलकान्तरस्य रचना।
Ktouch इत्यस्य इच्छानुसारं परिवर्तनम्। नूतनं Lecture अपि च Keyboard इत्यस्य आरचना। उपयोक्ता अभ्यासार्थं नूतनाक्षरप्रदानेन नूतनं lecture आरचयति। नूतनं lecture इत्येतत् XML मध्ये रक्षणम्। नूतनस्य lecture इत्यस्य वीक्षणम्। नूतने lecture मध्ये अक्षराणां टङ्कनम्। उपयोक्ता अत्र वर्णसंयोजनमपि कर्तुं शक्नोति। विद्यमानकीलफलकस्य साहाय्येन कीलफलकान्तरस्य रचना।
Show video info
Pre-requisite