This is a sample video. To access the full content, please Login
No questions yet
351 visits
Outline:1. किञ्चन 'DNA सीक्वेन्स्' इत्यस्य रचनम् 2. 'DNA सीक्वेन्स्' इत्येतस्य निर्दिष्टेषु स्थानेषु स्लैस्-करणम् 3. 'सीक्वेन्स्'द्वयं मेलयित्वा किञ्चन नूतन 'सीक्वेन्स्' इत्यस्य रचनम् (काङ्क्याटिनेट्) 4. 'सीक्वेन्स्' इत्यस्य दैर्घ्यस्य परिज्ञानम् 5. 'स्ट्रिङ्ग्' इत्यस्य प्रत्येकं 'बेस्' इत्येतेषाम् अथवा भागानां सङ्ख्यागणनम् 6. 'स्ट्रिङ्ग्' इत्यस्य किञ्चन निर्दिष्टं बेस् अथवा भागस्य अन्वेषणम् 7. किञ्चन 'सीक्वेन्स् आब्जेक्ट्' इत्येतत् 'म्यूटेबल् सीक्वेन्स् आब्जेक्ट्'रूपेण परिवर्तनम्
1. किञ्चन 'DNA सीक्वेन्स्' इत्यस्य रचनम् 2. 'DNA सीक्वेन्स्' इत्येतस्य निर्दिष्टेषु स्थानेषु स्लैस्-करणम् 3. 'सीक्वेन्स्'द्वयं मेलयित्वा किञ्चन नूतन 'सीक्वेन्स्' इत्यस्य रचनम् (काङ्क्याटिनेट्) 4. 'सीक्वेन्स्' इत्यस्य दैर्घ्यस्य परिज्ञानम् 5. 'स्ट्रिङ्ग्' इत्यस्य प्रत्येकं 'बेस्' इत्येतेषाम् अथवा भागानां सङ्ख्यागणनम् 6. 'स्ट्रिङ्ग्' इत्यस्य किञ्चन निर्दिष्टं बेस् अथवा भागस्य अन्वेषणम् 7. किञ्चन 'सीक्वेन्स् आब्जेक्ट्' इत्येतत् 'म्यूटेबल् सीक्वेन्स् आब्जेक्ट्'रूपेण परिवर्तनम्
Show video info
Pre-requisite